cca – Traduction – Dictionnaire Keybot

Spacer TTN Translation Network TTN TTN Login Deutsch English Spacer Help
Langues sources Langues cibles
Keybot 6 Résultats  www.sanskrit-sanscrito.com
  Spandakārikā-s (Spanda ...  
Yatra sthitamidaṁ sarvaṁ kāryaṁ yasmācca nirgatam|
Yatastadepsitaṁ sarvaṁ jānāti ca karoti ca||10||
  Ṣaṭtriṁśattattvasandoha...  
Asya śāntākhyā śaktirakṣubdhatvādicchādīnāṁ śaktīnāṁ garbhīkaraṇātsamaṣṭirūpā pārimityagrahaṇācca guṇānāmavibhāgāvasthā prakṛtitattvam| Guṇānāmicchādiśaktitrikenānvārabdhatvāttritvam - Yatprakṣobhātprakṛtikasargasya prasaraḥ| Tatra cittātmake buddhyahaṅkṛnmanāṁsi sāmyāvasthāmadhiśrayanti| Atra tattvakramaprasare śivādisakalānteṣu pramātṛvargeṣu jñānakriyāśaktī eva mukhyamupakaraṇaṁ ta eva saṅkucadrūpa īśvaraśuddhavidye saṅkucite vidyākale'tyantaṁ saṅkucite buddhikarmendriyāṇi kriyāyāḥ saṅkocasīmni bhūtasūkṣmādīti vijñeyam| Aṇorajaḥpariṇāmiṇīcchāśaktirahamityabhimānalakṣaṇāhaṅkṛtiḥ||13-14||
Asya śāntākhyā śaktirakṣubdhatvādicchādīnāṁ śaktīnāṁ garbhīkaraṇātsamaṣṭirūpā pārimityagrahaṇācca guṇānāmavibhāgāvasthā prakṛtitattvam| Guṇānāmicchādiśaktitrikenānvārabdhatvāttritvam - Yatprakobhātprakṛtikasargasya prasaraḥ| Tatra cittātmake buddhyahaṅkṛnmanāṁsi sāmyāvasthāmadhiśrayanti| Atra tattvakramaprasare śivādisakalānteṣu pramātṛvargeṣu jñānakriyāśaktī eva mukhyamupakaraṇaṁ ta eva saṅkucadrūpa īśvaraśuddhavidye saṅkucite vidyākala anyantaṁ saṅkucite buddhikarmendriyāṇi kriyāyāḥ saṅkocasīmni bhūtasūkṣmādīti vijñeyam| Aṇorajaḥpariṇāmiṇīcchāśaktirahamityabhimānalakṣaṇāhaṅkṛtiḥ||13-14||